B 521-18 Navarātrapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 521/18
Title: Navarātrapūjāvidhi
Dimensions: 24 x 9 cm x 127 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2705
Remarks:


Reel No. B 521-18 Inventory No. 46838

Title Navarātrapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 24.0 x 9.0 cm

Folios 100

Lines per Folio 6

Place of Deposit NAK

Accession No. 5/2705

Manuscript Features

001. Navarātrapūjāvidhi (exps.27-52 and 2-26) = B 703/16

002. Uttarāmnāyamahāṣṭamīkramārcanavidhi (exps. 53-82) = A 1235/9

003. Śāradīyapūjāvidhi (exps. 83-101)

Excerpts

Beginning

❖ oṃ namaḥ śrīdurggāyai namaḥ || ||

tato navarātra sone vidhi ||

paṃ(2)kha jyāya || || paṃkhayā devane, poṭavāsana, aṣṭapatra coya || ||

thva(3)yā devane bihibaha rāya || || thvayā devane kvasakhalape taya || (4)

thvayā devane, kalasa sthāpye || || karasasa thāne || sādudu || kholaṃ(5)ṣa || bihibaha || luṃ chakoṭa || goya chagoḍa || aṃmbaracora || vara(6)siṃ || varaṃgatahara || duverisiṃhara || pirākha || paṃcapallava 5 || (exp. 27t1-6)

«Middle:»

iti kalasapūjā || (6) thvate navarātra sone vidhi thvate naṃ julo || || || (exp. 37b5-6)

iti navarātra sone vidhi || || (exp.48t5)

thvati navapratrikā pujā || || || (exp. 50t5)

iti prārthanā || thvate thāpraṇā vidhi || || (exp. 51t4)

iti kuṃbhapujāvidhi samāptaḥ || || (exp. 11b5)

iti khaḍgasthāpanavidhi samāpta || || (exp. 19t3)

iti navamīpūjā samāptaṃ || || (exp. 21t6)

iti daśamīpūjā || || (exp. 22b3)

End

paṃrā kāyāva(t6) tarppana ||

avināśva bhaven dehaṃ, ajarāṃmaram eva ca ||

mahāvaraṃ vajradehe | (b1) rājaśrīm ekachatrakaḥ ||

śatrunāśo jayāvṛddhi lakṣmīsantavivarddhana ||

mahā(2)puṣṭi bhave tasya, āyuśrīkāntivatsaraḥ ||

rasāyanāyaṃ sarvvasya, devadevasya (3) nirmmitaṃ ||

parāmṛtaleso divya, pīyatāṃ bhaya bhaiṣajaḥ ||

nandantu kulayogi(4)nyā, nandantu kulaputrakāḥ |

nandantu śrīkulācāyai, ye cānya kuladīkṣatā 3 (5) || (exp. 24t6-b5)

Colophon

 (fol. )

Microfilm Details

Reel No. B 521/18

Date of Filming 27-08-1973

Exposures 102

Used Copy Kathmandu

Type of Film positive

Remarks = B 703/16

Catalogued by KT/RS

Date 23-07-2009

Bibliography